A 207-5 Guhyasiddhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/5
Title: Guhyasiddhi
Dimensions: 32 x 13 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4848
Remarks:
Reel No. A 207-5 Inventory No. 43078
Title Guhyasiddhi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 32.0 x 13.0 cm
Folios 30+2
Lines per Folio 9
Foliation figures in the both margin on the verso under the abbreviation gu. si. in the left-hand margin
Scribe Gaṇeśadatta Śarmaṇā
Date of Copying SAM (NS) 791
Place of Copying Kāthmandu
Place of Deposit NAK
Accession No. 5/4848
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya ||
līnaṃ maṃtrodbhavaṃ yasmāj jagat tasya vimocakam ||
namāmi tad ahaṃ liṅgam avyaktaṃ vyaktim āgatam ||
gaṇeśaśaktimānyas tu vāgīśo yo maheśvaraḥ ||
sukumāraṃ guruṃ natvā kūrmasthāpanasaṅgraham ||
na ca kaścid pūrborthaḥ (!) kvāpi kenāpi nirmitaḥ ||
yatas tataḥ svasmṛtaye ye bhaviṣyanti mādṛśāḥ || (fol. 1v1–3)
End
śrīmatprabho paśupateḥ karuṇāvalokāniṣkṛtyam mullasatu rāṣṭram idaṃ cirāya ||
santuḥ prajāḥ sukṛtinaḥ sukhinonukūlā ity artha nāmavirataṃ hṛdaye nidhāya || 3 ||
kṣoṇī gajāṅkavidhuvikramabhūpavarṣe śrīpañcamīśubhatithau guruvārayukte ||
prītyai (!) prabho paśupateḥ śirasāvanamya prāsādamadhyatalagācchadir (!) arpiteyaṃ || 4 || (fol. 30r5–7)
Colophon
itthaṃ chadidvyasaṃskṛtyā pavitritosmin1891vaikramābde nepālīsamvat514dvir āṣāḍhaśuklapañcamī likhitaṃ prācīna tāḍapatrapustakaṃ nepālīsaṃbat791vaiśākhaśuklatṛtīyā likhitaṃ kāyagata (kāgata.) pustakaṃ cāvalamvyaṃ śrīmadrājaguruhemarājapaṇḍitānāmājñayā gaṇeśadattaśarmaṇā likhitam idam pustakam || || śubham || || || (fol. 30r7–9)
Microfilm Details
Reel No. A 207/5
Date of Filming 14-11-1971
Exposures check reel
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-04-2007
Bibliography