A 207-5 Guhyasiddhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/5
Title: Guhyasiddhi
Dimensions: 32 x 13 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4848
Remarks:


Reel No. A 207-5 Inventory No. 43078

Title Guhyasiddhi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.0 x 13.0 cm

Folios 30+2

Lines per Folio 9

Foliation figures in the both margin on the verso under the abbreviation gu. si. in the left-hand margin

Scribe Gaṇeśadatta Śarmaṇā

Date of Copying SAM (NS) 791

Place of Copying Kāthmandu

Place of Deposit NAK

Accession No. 5/4848

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

līnaṃ maṃtrodbhavaṃ yasmāj jagat tasya vimocakam ||

namāmi tad ahaṃ liṅgam avyaktaṃ vyaktim āgatam ||

gaṇeśaśaktimānyas tu vāgīśo yo maheśvaraḥ ||

sukumāraṃ guruṃ natvā kūrmasthāpanasaṅgraham ||

na ca kaścid pūrborthaḥ (!) kvāpi kenāpi nirmitaḥ ||

yatas tataḥ svasmṛtaye ye bhaviṣyanti mādṛśāḥ || (fol. 1v1–3)

End

śrīmatprabho paśupateḥ karuṇāvalokāniṣkṛtyam mullasatu rāṣṭram idaṃ cirāya ||

santuḥ prajāḥ sukṛtinaḥ sukhinonukūlā ity artha nāmavirataṃ hṛdaye nidhāya || 3 ||

kṣoṇī gajāṅkavidhuvikramabhūpavarṣe śrīpañcamīśubhatithau guruvārayukte ||

prītyai (!) prabho paśupateḥ śirasāvanamya prāsādamadhyatalagācchadir (!) arpiteyaṃ || 4 || (fol. 30r5–7)

Colophon

itthaṃ chadidvyasaṃskṛtyā pavitritosmin1891vaikramābde nepālīsamvat514dvir āṣāḍhaśuklapañcamī likhitaṃ prācīna tāḍapatrapustakaṃ nepālīsaṃbat791vaiśākhaśuklatṛtīyā likhitaṃ kāyagata (kāgata.) pustakaṃ cāvalamvyaṃ śrīmadrājaguruhemarājapaṇḍitānāmājñayā gaṇeśadattaśarmaṇā likhitam idam pustakam || || śubham || || || (fol. 30r7–9)

Microfilm Details

Reel No. A 207/5

Date of Filming 14-11-1971

Exposures check reel

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-04-2007

Bibliography